0 comments

Chief Sangha Nayaka of North America

Venerable Aluthnuwara Sumanatissa Nayaka Thero To be conferred as the  Chief Sangha Nayaka of North America Having hailed from an enchanting locality called Aluthnuwara in Balangoda amidst the exquisite hill tracks of Ratnapura district, our protagonist entered the holy Buddhist Order on June 13, 1964, with the Dhamma name Aluthnuwara Sumanatissa and he ...

0 comments

MN 62 - Mahārāhulovāda Sutta

MN 62 - Mahā Rā­hu­lovāda­ Sutta  මජ්ඣිම නිකාය - මජ්ඣිම පණ්ණාසකය - 2. භික්ෂු වර්ගය  The Greater Exhortation to Rahula Evaṃ me sutaṃ—​   ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Atha kho bhagavā pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya sāvatthiṃ piṇḍāya pāvisi. Āyasmāpi kho rāhulo pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya bhagavantaṃ piṭṭhito ...

0 comments

Ākaṅ­khey­ya Sutta (If a Bhikkhu Should Wish)

Ākaṅ­khey­ya Sutta (If a Bhikkhu Should Wish)  Majjhima Nikāya 6 Sutta Summary Dhamma Talk at Lankarama Buddhist Institute 398 Giano Ave, La Puente, CA 91744 Date: August 5, 2017 Time: 6:00 PM Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū ...